B 340-27 Bhāradvājaśāstra
Manuscript culture infobox
Filmed in: B 340/27
Title: Bhāradvājaśāstra
Dimensions: 26.2 x 10.2 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4557
Remarks:
Reel No. B 340/27
Inventory No. 10274
Title Bhāradvājīyajātakalakṣaṇa
Remarks
Author Bhāradvāja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.2 x 10.0 cm
Binding Hole
Folios 9
Lines per Folio 11–12
Foliation figures in the upper left-hand margin under the abbreviation bhāradvājīya and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/4557
Manuscript Features
Excerpts
Beginning
oṃ namaś candrāya || || bhāradvājovāca (!) ||
aśvinyā aśvinī dvau tu bharaṇyo (!) yamadevatāḥ (!) ||
kṛtikāyāḥ smṛtāgniś (!) ca rohiṇyāś ca prajāpatiḥ ||
somo [ʼ]tha mṛgaśīrṣāya (!) ārdrāyā rudradevatāḥ ||
punarvasos tathādityaḥ puṣyāyā (!) devatā guruḥ ||
aśleṣāyāḥ smṛtā nāgā maghāyāḥ pitṛdevatāḥ ||
bhagaś ca pūrvaphālgunya (!) uttarāyās tathāryamā ||
hastāyā devatā sūryas tvaṣṭā citrasya (!) devatā ||
pavanaḥ kathitaḥ svāter viśākhedrāgnidevatāḥ || (fol. 1v1–3)
End
pūrvabhadrapadaikāṃsaḥ (!) cottarā revatī tathā ||
etadbṛhaspatikṣetraṃ mīnarāśī (!) na saṃśayaḥ ||
īdṛśaṃ lakṣaṇam atra puruṣā striyo vā || arthavān | balavān | matsyamāṃsarataḥ || dātā | satyavādī | lolacakṣuś capalaḥ | mānādhikaḥ | maithunapriyo gandhamālyarataḥ | kautūhalaḥ | bahubhṛtyaḥ | bahuparivāraḥ | bahunāma (!) | budhaḥ | vṛkṣārohaṇa (!) kuntena vā aṣṭādaśame (!) varṣe apamṛtyuḥ | yadā śubhagrahanirīkṣito bhavati saptasaptativarṣāṇi jīvati | āśvanamāse aśvininakṣatre (!) somadine maraṇam avāpnoti || || (fol. 9r2–4)
Colophon
iti bhāradvājīye jātalakṣaṇanirdeśaś caturdaśaḥ || nakṣatradevatā | āsana (!) ||
sandha (!) | rāśicakra (!) | praṇītasvabhāva (!) | nakṣatrasvabhāva (!) | tathā jñānam ātmānukūla (!) | kulajātimaṇḍala (!) | karmagrahaguṇadoṣayogaḥ (!) | candrānukūla (!) | tārānukūla | rogādhyāyaḥ | vaidhya(dṛ)ṣṭaśubhāśubha | yātrādiviṣajātalagnaś ceti || || samāptam idam eva bhāradvājīyaśāstram iti || || (fol. 9r4–6)
Microfilm Details
Reel No. B 340/27
Date of Filming 06-08-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 23-07-2007