B 340-27 Bhāradvājaśāstra

Template:NR

Manuscript culture infobox

Filmed in: B 340/27
Title: Bhāradvājaśāstra
Dimensions: 26.2 x 10.2 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4557
Remarks:

Reel No. B 340/27

Inventory No. 10274

Title Bhāradvājīyajātakalakṣaṇa

Remarks

Author Bhāradvāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 10.0 cm

Binding Hole

Folios 9

Lines per Folio 11–12

Foliation figures in the upper left-hand margin under the abbreviation bhāradvājīya and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4557

Manuscript Features

Excerpts

Beginning

oṃ namaś candrāya ||    || bhāradvājovāca (!) ||

aśvinyā aśvinī dvau tu bharaṇyo (!) yamadevatāḥ (!) ||
kṛtikāyāḥ smṛtāgniś (!) ca rohiṇyāś ca prajāpatiḥ ||

somo [ʼ]tha mṛgaśīrṣāya (!) ārdrāyā rudradevatāḥ ||
punarvasos tathādityaḥ puṣyāyā (!) devatā guruḥ ||

aśleṣāyāḥ smṛtā nāgā maghāyāḥ pitṛdevatāḥ ||
bhagaś ca pūrvaphālgunya (!) uttarāyās tathāryamā ||

hastāyā devatā sūryas tvaṣṭā citrasya (!) devatā ||
pavanaḥ kathitaḥ svāter viśākhedrāgnidevatāḥ || (fol. 1v1–3)

End

pūrvabhadrapadaikāṃsaḥ (!) cottarā revatī tathā ||
etadbṛhaspatikṣetraṃ mīnarāśī (!) na saṃśayaḥ ||

īdṛśaṃ lakṣaṇam atra puruṣā striyo vā || arthavān | balavān | matsyamāṃsarataḥ || dātā | satyavādī | lolacakṣuś capalaḥ | mānādhikaḥ | maithunapriyo gandhamālyarataḥ | kautūhalaḥ | bahubhṛtyaḥ | bahuparivāraḥ | bahunāma (!) | budhaḥ | vṛkṣārohaṇa (!) kuntena vā aṣṭādaśame (!) varṣe apamṛtyuḥ | yadā śubhagrahanirīkṣito bhavati saptasaptativarṣāṇi jīvati | āśvanamāse aśvininakṣatre (!) somadine maraṇam avāpnoti ||    || (fol. 9r2–4)

Colophon

iti bhāradvājīye jātalakṣaṇanirdeśaś caturdaśaḥ || nakṣatradevatā | āsana (!) ||

sandha (!) | rāśicakra (!) | praṇītasvabhāva (!) | nakṣatrasvabhāva (!) | tathā jñānam ātmānukūla (!) | kulajātimaṇḍala (!) | karmagrahaguṇadoṣayogaḥ (!) | candrānukūla (!) | tārānukūla | rogādhyāyaḥ | vaidhya(dṛ)ṣṭaśubhāśubha | yātrādiviṣajātalagnaś ceti ||    || samāptam idam eva bhāradvājīyaśāstram iti ||    || (fol. 9r4–6)

Microfilm Details

Reel No. B 340/27

Date of Filming 06-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 23-07-2007